

शनि बीज
मन्त्र – Shani Beej Mantra
: ॐ प्राँ
प्रीं
प्रौं सः
शनैश्चराय
नमः ॥
ॐ
शनैश्चराय
नमः ॥
ॐ शान्ताय
नमः ॥
ॐ
सर्वाभीष्टप्रदायिने
नमः ॥
ॐ शरण्याय
नमः ॥
ॐ वरेण्याय
नमः ॥
ॐ सर्वेशाय
नमः ॥
ॐ सौम्याय
नमः ॥
ॐ
सुरवन्द्याय
नमः ॥
ॐ
सुरलोकविहारिणे
नमः ॥
ॐ
सुखासनोपविष्टाय
नमः ॥
ॐ सुन्दराय
नमः ॥
ॐ घनाय नमः ॥
ॐ घनरूपाय
नमः ॥
ॐ
घनाभरणधारिणे
नमः ॥
ॐ
घनसारविलेपाय
नमः ॥
ॐ खद्योताय
नमः ॥
ॐ मन्दाय
नमः ॥
ॐ
मन्दचेष्टाय
नमः ॥
ॐ
महनीयगुणात्मने
नमः ॥
ॐ
मर्त्यपावनपदाय
नमः ॥
ॐ महेशाय
नमः ॥
ॐ
छायापुत्राय
नमः ॥
ॐ शर्वाय
नमः ॥
ॐ
शततूणीरधारिणे
नमः ॥
ॐ
चरस्थिरस्वभावाय
नमः ॥
ॐ अचञ्चलाय
नमः ॥
ॐ
नीलवर्णाय
नमः ॥
ॐ नित्याय
नमः ॥
ॐ
नीलाञ्जननिभाय
नमः ॥
ॐ
नीलाम्बरविभूशणाय
नमः ॥
ॐ निश्चलाय
नमः ॥
ॐ वेद्याय
नमः ॥
ॐ
विधिरूपाय
नमः ॥
ॐ
विरोधाधारभूमये
नमः ॥
ॐ
भेदास्पदस्वभावाय
नमः ॥
ॐ
वज्रदेहाय
नमः ॥
ॐ
वैराग्यदाय
नमः ॥
ॐ वीराय नमः
॥
ॐ
वीतरोगभयाय
नमः ॥
ॐ
विपत्परम्परेशाय
नमः ॥
ॐ
विश्ववन्द्याय
नमः ॥
ॐ
गृध्नवाहाय
नमः ॥
ॐ गूढाय नमः
॥
ॐ
कूर्माङ्गाय
नमः ॥
ॐ कुरूपिणे
नमः ॥
ॐ
कुत्सिताय
नमः ॥
ॐ
गुणाढ्याय
नमः ॥
ॐ गोचराय
नमः ॥
ॐ
अविद्यामूलनाशाय
नमः ॥
ॐ
विद्याविद्यास्वरूपिणे
नमः ॥
ॐ
आयुष्यकारणाय
नमः ॥
ॐ
आपदुद्धर्त्रे
नमः ॥
ॐ
विष्णुभक्ताय
नमः ॥
ॐ वशिने नमः
॥
ॐ
विविधागमवेदिने
नमः ॥
ॐ
विधिस्तुत्याय
नमः ॥
ॐ वन्द्याय
नमः ॥
ॐ
विरूपाक्षाय
नमः ॥
ॐ वरिष्ठाय
नमः ॥
ॐ गरिष्ठाय
नमः ॥
ॐ
वज्राङ्कुशधराय
नमः ॥
ॐ
वरदाभयहस्ताय
नमः ॥
ॐ वामनाय
नमः ॥
ॐ
ज्येष्ठापत्नीसमेताय
नमः ॥
ॐ
श्रेष्ठाय
नमः ॥
ॐ
मितभाषिणे
नमः ॥
ॐ
कष्टौघनाशकर्त्रे
नमः ॥
ॐ
पुष्टिदाय
नमः ॥
ॐ
स्तुत्याय
नमः ॥
ॐ
स्तोत्रगम्याय
नमः ॥
ॐ
भक्तिवश्याय
नमः ॥
ॐ भानवे नमः
॥
ॐ
भानुपुत्राय
नमः ॥
ॐ भव्याय
नमः ॥
ॐ पावनाय
नमः ॥
ॐ
धनुर्मण्डलसंस्थाय
नमः ॥
ॐ धनदाय नमः
॥
ॐ धनुष्मते
नमः ॥
ॐ
तनुप्रकाशदेहाय
नमः ॥
ॐ तामसाय
नमः ॥
ॐ
अशेषजनवन्द्याय
नमः ॥
ॐ
विशेशफलदायिने
नमः ॥
ॐ
वशीकृतजनेशाय
नमः ॥
ॐ पशूनां
पतये नमः ॥
ॐ खेचराय
नमः ॥
ॐ खगेशाय
नमः ॥
ॐ
घननीलाम्बराय
नमः ॥
ॐ
काठिन्यमानसाय
नमः ॥
ॐ
आर्यगणस्तुत्याय
नमः ॥
ॐ
नीलच्छत्राय
नमः ॥
ॐ नित्याय
नमः ॥
ॐ
निर्गुणाय
नमः ॥
ॐ
गुणात्मने
नमः ॥
ॐ निरामयाय
नमः ॥
ॐ
निन्द्याय
नमः ॥
ॐ
वन्दनीयाय
नमः ॥
ॐ धीराय नमः
॥
ॐ
दिव्यदेहाय
नमः ॥
ॐ
दीनार्तिहरणाय
नमः ॥
ॐ
दैन्यनाशकराय
नमः ॥
ॐ
आर्यजनगण्याय
नमः ॥
ॐ क्रूराय
नमः ॥
ॐ
क्रूरचेष्टाय
नमः ॥
ॐ
कामक्रोधकराय
नमः ॥
ॐ
कलत्रपुत्रशत्रुत्वकारणाय
नमः ॥
ॐ
परिपोषितभक्ताय
नमः ॥
ॐ
परभीतिहराय
नमः ॥
ॐ
भक्तसंघमनोऽभीष्टफलदाय
नमः ॥
॥इति शनि
अष्टोत्तरशतनामावलिः
सम्पूर्णम्
॥